अक्षर _akṣara

अक्षर _akṣara
अक्षर a. [न क्षरतीति; क्षर् चलने अच्-न. त.]
1 Imperishable, indestructible, undecaying, epithet of the Supreme as well as the Individual soul; यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् Ku.3.5; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो$क्षर उच्यते Bg.15.16. यस्मात्क्षरमतीतो$हमक्षरादपि चोत्तमः । अतो$स्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bg.15.18; the unconcerned (Spirit); अक्षरं ब्रह्म परमभ् Bg.8.3.
-2 Fixed, firm, unalterable.
-रः 1 Śiva.
-2 Viṣṇu.
-3 A sword.
-रा Sound, word, speech (Ved.).
-रम् [अश्-सरः Uṇ.3.7, अशेः सरः; अश्नुते व्याप्नोति वेदादिशास्त्राणि.]
1 (a) A letter of the alphabet; अक्षराणामकारो$स्मि Bg.1.33; मुद्राक्षराणि, मधुर˚, त्र्यक्षर &c. (b) a syllable; एकाक्षरं परं ब्रह्म Ms.2.83 the monosyllable; गिरामस्म्येकमक्षरम् Bg.1.25, Ms. 2.78,84,125 (sacred syllable). Hence (c) a word or words, speech collectively; प्रतिषेधाक्षरविक्लवाभिरामम् Ś.3.24; अहो संदापनान्यक्षराणि U.4; भर्तुरेतानि प्रणयमयान्यक्षराणि M.3 words; ब्राह्मणसंक्रमिताक्षरेण पितामहेन V.3; अक्षंर वर्णनिर्माणं वर्णमप्यक्षरं विदुः । अक्षरं न क्षरं विद्यादश्नोतेर्वा सरो$क्षरम् ॥
-2 A document (letter &c.), sacred writing; writing in general (in pl.); तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि च Pt.3.93; तत्रभवत्या अक्षराणि विसृष्टानि स्युः V.2.
-3 The highest deity or Godhead, the indestructible spirit, Brahman (परमब्रह्मन्, मूलकारणम्); अक्षरं ब्रह्म परमम् Bg.8.3; कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 3.15; यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् Chān. Up.
-4 Religious austerity, penance.
-5 Sacrifice.
-6 Water. ततः क्षरति अक्षरम् Rv. 1.164.42.
-7 The sky.
-8 Final beatitude, emancipation from further transmigration.
-9 Continuance, permanence.
-1 Right, justice (Ved. in these two senses).
-11 N. of a plant, Achyranthes Aspera. (अपामार्ग Mar. अघाडा.)
-12 A measure of time, equal to one-fifth of a Kāṣṭhā.
-Comp -अक्षरः a kind of religious meditation; Kāraṇḍavyūha (Metrical recension)
-अङ्गम् 1. a part of a syllable.
-2. alphabet.
-अर्थः [ष. त.] meaning (of words); किं तावत् गीत्या अवगतो$क्षरार्थः Ś.5.
-च (ञ्चुं) ञ्चुः -ञ्चणः, -नः [अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर -चणप् or चु (ञ्चुं) ञ्चुप् तेन वित्तश्चुञ्चुप् चणपौ; P. V. 2.26.] a scribe, writer, copyist; so ˚जीवकः, -जीवी, अक्षरेण जीवति; जीव् णिनि or ण्वुल्; also ˚जीविकः.
-च्युतकम् [अक्षरं च्युतं लुप्तं यत्र; ब कप्] getting out a different meaning by the omission of a letter (e. g. कुर्वन् दिवाकरश्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनयोः करेणुः प्रसरत्यसौ where another meaning may be got by omitting क in करेणुः i. e. by taking रेणुः).
-छन्दस् n.
-वृत्तम् a metre regulated by the number of syllables it contains; छन्दस्तु द्विविधं प्रोक्तं वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ unshaken resolve, resolute (अक्षरं निश्चलं छन्दो$भिप्रायो यस्य);
-जननी, -तूलिका [अक्षराणां जननीव; तल्लिपिलेखानां तूलिकेव वा साधनत्वात्] a reed or pen. -जीवकः or -जीविन् m. 'One who lives by writing', a scribe.
-(वि) न्यासः [ष. त. भावे घञ्]
1 writing, arrangement of letters; भूर्जपत्रगतो ˚सः V.2.
-2 the alphabet.
-3 scripture.
-4 हृदयाद्याधारस्पर्शपूर्वकं तदक्षराणां स्मरणोच्चारणरूपस्तन्त्रप्रसिद्धो वर्णन्यासः -
पङ्क्ति a. 1. having 5 syllables (पङ्क्ति = Gr. pentas-five) सु मत् पद् वग दे इत्येष वै यज्ञो$क्षरपङ्क्तिः Ait. Br. (तान्येतान्यक्षराणि होतृज- पादौ प्रयोक्तव्यानि).
-2 N. of a metre of four lines (द्विपदा विराज्) each having five syllables (one dactyl and one spondee).
-भाज् a. having a share in the syllables (of a prayer ?).
-भूमिका tablet; न्यस्ताक्षरामक्षरभूमिकायाम् R.18. 46.
-मुखः [अक्षराणि तन्मयानि शास्त्राणि वा मुखे यस्य] a scholar, student.
-खम् [ष. त.] the beginning of the alphabet; the letter अ.
-मुष्टिका 'finger-speech', speaking by means of finger-signs.
-वर्जित a. unlettered, illiterate, not knowing how to read or write. a. of an epithet of परमात्मन्.
-व्यक्तिः f. [ष. त.] distinct articulation of syllables.
-शिक्षा [ष. त.] the science of (mystic) syllables; theory of ब्रह्म (ब्रह्मतत्त्व); मह्यं ˚क्षां विधाय Dk.11.
-संस्थानम् [अक्षराणां संस्थानं यत्र] arrangement of letters, writing, alphabet.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”